वांछित मन्त्र चुनें

य॒ज्ञा॒साहं॒ दुव॑ इषे॒ऽग्निं पूर्व॑स्य॒ शेव॑स्य । अद्रे॑: सू॒नुमा॒युमा॑हुः ॥

अंग्रेज़ी लिप्यंतरण

yajñāsāhaṁ duva iṣe gnim pūrvasya śevasya | adreḥ sūnum āyum āhuḥ ||

पद पाठ

य॒ज्ञ॒ऽसह॑म् । दुवः॑ । इ॒षे॒ । अ॒ग्निम् । पूर्व॑स्य । शेव॑स्य । अद्रेः॑ । सू॒नुम् । आ॒युम् । आ॒हुः॒ ॥ १०.२०.७

ऋग्वेद » मण्डल:10» सूक्त:20» मन्त्र:7 | अष्टक:7» अध्याय:7» वर्ग:3» मन्त्र:1 | मण्डल:10» अनुवाक:2» मन्त्र:7


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अद्रेः सूनुम्) स्तुतिकर्ता या प्रशंसक के प्रेरक (आयुम्-आहुः) आयुरूप-आयुप्रद उसे कहते हैं (यज्ञसाहम्) अध्यात्मयज्ञ के या राजसूययज्ञ के सहने योग्य (पूर्वस्य शेवस्य) उत्कृष्ट सुख के (दुवः-अग्निम्-इषे) आराधनीय तथा परिचरणीय परमात्मा या राजा को प्रार्थित करता हूँ-चाहता हूँ ॥७॥
भावार्थभाषाः - परमात्मा या राजा स्तुतिकर्ता अथवा प्रशंसक को आगे प्रेरित करता है। वह परमात्मा या राजा आयुरूप-आयु देनेवाला होता है। अध्यात्मयज्ञ में परमात्मा आश्रयणीय है। दोनों ही श्रेष्ठ सुख के देनेवाले हैं ॥७॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अद्रेः सूनुम्) श्लोककृतः-स्तुतिकर्तुरुपाकस्य प्रशंसकस्य वा “अद्रिरसि श्लोककृत्” [कठ०१।५] प्रेरकम् (आयुम्-आहुः) आयुरूपमायुप्रदं वा कथयन्ति विद्वांसस्तम् (यज्ञसाहम्) अध्यात्मयज्ञस्य राजसूययज्ञस्य वा सोढुं योग्यम् (पूर्वस्य शेवस्य) उत्कृष्टस्य सुखस्य “शेवः सुखनाम” [निघ०३।४] (दुवः-अग्निम्-इषे) आराधनीयम् “दुवस्यति राध्नोतिकर्मा” [निरु०१०।२०] नमस्यं परिचरणीयं सेवनीयं वा “दुवस्यत……नमस्यतेत्येतत्” [श०६।८।१।६] “दुवस्यति परिचरणकर्मा” [निघ०३।५] परमात्मानं राजानं वा प्रार्थये-इच्छामि वा ॥७॥